पृष्ठम्:अद्भुतसागरः.djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
सूर्याद्भुतावर्त्तः
 सुवृष्टिं शस्यवृद्धिं च योगक्षेमं विनिर्दिशेत् ॥

अयने इति कर्मपदम् । एवं च ये ये अयने सेवते इत्यर्थः ।

 श्वेतः शिरीषपुष्पाभः पद्माभो रूक्मसन्निभः ।
 वैडूर्यघृतमण्डाभो हेमाभश्च दिवाकरः ॥
 वर्णैरेभिः प्रशस्तः स्यान्महास्निग्धः प्रतापवान् ।
 भावनः सर्वशस्यानां क्षेमारोग्यसुभिक्षदः ॥

अयनक्रमो वराहसंहितायाम् ।

 आश्लेषार्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम् ।
 नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु ॥

तथा च काश्यपः ।

 सार्पार्धादक्षिणं भानोः श्रविष्ठाद्यं तथोत्तरम् ।

 कदाचिदासीदयनमुत्पातान्नैव शास्त्रतः ॥

तादृशमयनं कदाचिच्छास्त्रत एवासीन्न तूत्पातात् ।

 यदा निवृत्तोऽनुप्राप्तः श्रविष्ठामुत्तरायणे ।

 आश्लेषां दक्षिणे प्राप्तस्तदा विद्यान्महाभयम् ॥

पूर्ववचनाच्छ्रविष्ठामिति धनिष्ठाद्यपरम् । आश्लेषामिति आश्लेषार्धपरम् ।
पराशरश्च ।
यद्यप्राप्तौ वैष्णवमुदग्मार्गं प्रतिपद्यते दक्षिणमाश्लेषां वा महाभयाय ।
अत्रापि वैष्णवं वैष्णवान्तम् । आश्लेषाऽऽश्लेषार्धमिति ।
वराहेण तु विरुद्धं लिखितम् ।

 साम्प्रतमयनं सवितः कर्कटकाद्यं मृगादितश्चान्यत् ।

 उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ॥

प्रत्यक्षपरीक्षणोपायश्च तेनैवोक्तः ।

 दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः ।

 छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति ॥