पृष्ठम्:अद्भुतसागरः.djvu/५५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४७
कायरिष्टाद्भुतावर्त्तः ।

चरकस्तु

 यस्य वैकारिको वर्णः शरीरे तूपलभ्यते ।
 अर्धे वा यदि वा कृत्स्त्ने निमित्तं न च नास्ति सः ॥

तथा ।
 प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणभागेन यद्येवं पूर्वपश्चिमविभागेन यद्युत्तराधरविभागेन यद्यन्तर्बहिर्विभागेनान्तरिष्टमिति विन्द्यात् ।
 वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याता इति ।पूर्वपश्चिमविभागेनेति अभिमुखपृष्टविभागेनेत्यर्थः । अन्तर्विभागेनेति । अत्रान्तर्गतो वर्णौ मुग्वनासाकर्णादिश्रोत्रान्तर्गतो बोद्धव्यः ।
चरकः ।

 यो रसः प्रकृतिस्थानां नराणां देहसम्भवः ।
 स एषां चरमे काले विकारं भजते द्वयम् ॥
 कश्चिदेवास्य वैरस्यमत्यर्थमुपपद्यते ।
 स्वादुत्वमपरश्चापि विपुलं भजते पुनः ॥
 तमप्यनेन न्यायेन विद्याद्विकृतितां गतम् ।
 मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् ॥
 मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह ।
 विरसादपसर्पन्ते जन्तोः कायान्मुमूर्षतः ॥
 अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः ।
 अपि स्नातानुलिप्तस्य भृशमायन्ति सर्वशः ॥

तथा ।

 सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः

सिप्रायन्ते घर्मायन्त इति।