पृष्ठम्:अद्भुतसागरः.djvu/५५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४४
अद्भुतसागरे ।

 मुहुर्हसन् मुहुः क्ष्वेडन् शयनं हन्ति यः सदा ।
 मुहुश्छिद्राणि विमृशेद्यो नरो न स जीवति ॥

आदित्यपुराणे ।

खण्डं स्वपादौ च निरीक्ष्य भूमौ मासैश्चतुर्भिस्त्वथ संप्रयाति ।

मार्कण्डेयपुराणे ।

 खण्डं यस्य पदे पाष्णर्यो पदस्याग्रेऽथ वा भवेत् ।
 पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति

देवलस्तु ।

 पांशौ वा कर्दमे वाऽपि यस्य खण्डं पदं भवेत् ।
 अग्रतः पृष्ठतो वाऽपि सप्त मासान् स जीवति ॥

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
पराशरस्तु ।

सिकतापांशुकर्दमेषु विकृतासकलपादाङ्गदर्शनं वा सप्तमे।

मयूरचित्रे ।

 वालुकापांशुमध्ये च पदं दत्वा न पश्यति ।
 मृत्युं तस्य विजानीयात् सप्तमासान्तरेण तु ॥

विष्णुधर्मोत्तरे ।

 पदं वा सकलं यस्य खण्डं विकृतमेव वा ।
 पांशुकर्दमयोदृश्येत् सप्तमे मासि मृत्युभाक् ॥

चरकः ।
 तस्य चेत् परिदृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्ष्णि पृष्ठे मुष्टिकापाणिग्रीवाताल्वोष्ठजिह्वाललाटं स्विन्नं शीतं गुरु दारुणं वीतमांसशोणितं वा स्यात् परासुरयं पुरुषो विकलं विन्द्यात् । तथाऽस्य चेत् परिमृष्यमाणानि पादगुल्फजानुवंक्षणगुदगलवृषणमेढ्रनाभ्यंसस्तनमणिकहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि ग्रस्तानि व्यस्तानि व्यक्तानि च्युतानि वा स्थानेभ्यः स्युः परासूरयं पुरुषो न