पृष्ठम्:अद्भुतसागरः.djvu/५५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४३
कायरिष्टाद्भुतावर्त्तः ।

 श्रूयते वा विना देहं स च मासाद्विनश्यति ॥

कालावल्याम् ।

 स्वहस्तपादयोरेव वामदक्षिणयोरपि ।
 अनामिकोत्तरदेशे आव्रणे कृष्णयोस्तदा ॥
 दृष्टयोर्जीव्यते त्वष्टादशाहानि न संशयः ।

आदित्यपुराणे ।

पूर्णां तथा पादयोः कृष्णरेखां दिश्युत्तस्यां समुपस्थितां च ।
अनामिकोर्ध्वे नखपर्वणी च प्रयाति चाष्टादशभिर्दिनैश्च ॥

चरकः ।
 अथास्याङ्गुलिरागच्छेत् तस्य चेदङ्गुलय आयामा न स्फुटेयुः परासुरिति विन्द्यात् ।
तथा ।
 तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बुवर्णा वा स्युः परासुरिति विन्द्यात् ।
तथा ।

 पुष्पाणि नखदन्तेषु पक्वो वा दन्तसंश्रितः ।
 चूर्णकश्चोष्णदन्तेषु लक्षणं मरणस्य तत् ॥
 ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः ।
 नखेष्वपि च वैवर्ण्यमेतत् क्षीणबलेऽन्तकृत् ॥
 निकषन्ति च यः पादौ च्युताशः परिधावति ।
 विकृत्या नरलोकेऽस्मिँश्चिरं वसति मानवः ॥
 अयोगमभियोगं वा शरीरे मतिमान् भिषक् ।
 खादीनां युपद्दृष्ट्वा भेषजं न विचारयेत् ॥
 दन्तै श्छिद्रनखाग्राणि नखैश्छिद्यन् शिरोरुहान् ।
 भूमिं काष्ठेन विलिखन् न रोगात् परिमुच्यते ॥