पृष्ठम्:अद्भुतसागरः.djvu/५४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४२
अद्भुतसागरे ।

 मृत्युं तस्य विजानीयादर्वाग्मासद्वये ध्रुवम् ॥

चरकः ।
 तस्य चेदुदरे शीर्षे शिरः प्रभाषेरन् श्यामताम्रहरिद्रानीलशुष्काश्च स्युः परासुरिति विन्द्यात् ।
मार्कण्डेयपुराणे ।

ऊर्ध्वं च दृष्टिर्न च संप्रतिष्ठिता रक्ता पुनः संपरिवर्त्तमाना।
मुखस्य चोष्मा शुषिरं च नाभेः शंसन्ति पुंसामपरं शरीरम् ॥

लिङ्गपुराणे ।

ऊर्ध्वं च दृष्टिर्न च संप्रतिष्ठिता रक्ताः पुनः संपरिवर्त्तमानाः ।
मुखस्य सोष्मा शुषिरा च नाभिरत्युष्णमूत्रो विषमस्य एषः ॥

ब्रह्माण्डपुराणेऽप्येवम् ।
चरकश्च

 शेफश्चात्यन्त्यमुत्सिक्तं निःसृतौ वृषणौ भृशम् ।
 ततश्चैव विपर्यासौ विकृत्या प्रेतलक्षणम् ॥

कालावल्यां तु ।

 गच्छतश्च ततः पश्चान्निर्गमाद्बाहुजङ्घयोः ।
 ब्रह्मसूत्रविनाशो वा नाशस्तस्यैकवासरः ॥

आदित्यपुराणे ।

निर्गच्छेद्वा वेश्मनो बाहुजङ्घाकपाटभङ्गे युगपद्गते च ।
तस्मिन् दिने सनिःशेषं प्रलीने सोत्कण्ठितां तामनुसंप्रयाति ॥

चरकः ।

 घटयन् जानुना जानु पादावुद्यन् प्रपातयन् ।
 यो यास्यति मुहुर्वक्त्रमातुरो न स जीवति ॥
 हस्तौ पादौ धमन्यौ च तालु चैवातिशीतलम् ।
 भवत्यायुः क्षये क्रूरमथ वा तु भवेन्मृदु ॥
 हस्तपादं मुखं चोभे विशेषाद्यस्य शष्यतः ।