पृष्ठम्:अद्भुतसागरः.djvu/५४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४१
कायरिष्टाद्भुतावर्त्तः ।

देवलः ।

 यस्य वै भुक्तमात्रस्य हृदयं पीड्यते क्षुधा ।
 जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥

मार्कण्डेयपुराणे तु ।

 यस्य वै स्नानमात्रस्य हृदयं पीड्यते भृशम् ।
 जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥

मार्कण्डेयपुराणेऽप्येवम् ।
लिङ्गपुराणे तु ।

 यस्य वै स्नानमात्रस्य हृत्पादमवशुष्यति ।
 पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥

पराशरः ।

सद्यः स्नानानुलिप्तस्य हृत्पाणिपादाशुशोषणं त्र्यहात् ।

विष्णुधर्मोत्तरे ।

 सद्यः स्नानानुलिप्तस्य हृत्पादशिरसां भवेत् ।
 क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
देवलस्तु ।

 यस्य वै स्नानमात्रस्य उरः पादौ च शुष्यतः ।
 मस्तके वा भवेद्धूमोऽर्धमासं न स जीवति ॥

चरकस्तु ।

 यस्य स्नानानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् ।
 आर्द्रेषु सर्वमात्रेषु मासार्धं न स जीवति ॥

कालावल्यां तु ।

 स्नानमात्रस्य यदपि हृत्पादौ शुष्यतः क्षणात् ।
 मासद्वये गते तस्य गमनं यमसद्मनि ॥

मयूरचित्रे ।

 हृदये मस्तके चापि कृशा दीप्तिर्विभाति च ।