पृष्ठम्:अद्भुतसागरः.djvu/५४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४०
अद्भुतसागरे ।

चरकस्तु ।

 मुखशब्दश्रवावोष्ठौ शुक्लस्यावातिलोहितौ ।
 विकृत्या यस्य चानीलौ न स रोगाद्विमुच्यते ॥

कालावल्यां तु ।

 कालाक्षयोर्मुखं चूर्णं सङ्ख्योर्मुक्तमांसता ।
 संत्रासश्चोष्णता वंशे यस्य तं परिवर्जयेत् ॥

कालावल्यां तु ।

 कृष्णपद्मोपमं वक्त्रं रसना कज्जलच्छविः ।
 ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ॥

आदित्यपुराणे ।

पश्येच्च रक्तोत्पलकान्ति वक्त्रं नानावर्णस्त्वथ वा कृष्णजिह्वः
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥

देवलस्तु ।

 यस्य कृष्णौ करौ जिह्वा पद्माभासं च वै मुखम् ।
 गण्डे च पिटका रक्ताः स जीवेच्चतुरो दिनान् ॥

चरकः ।

 शुष्कत्वादास्य कण्ठस्य पेयं पातुं न पारयेत् ।
 उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ॥

आदित्यपुराणे तु ।

सखिन्नहृत्कम्पिततालुमन्दस्खलद्द्विजिह्वश्च यदा महात्मा ।
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥

कालावल्याम् ।

 गात्रेऽप्यनेकशो वर्णा हृदयं वाऽपि रोदिति ।
 तालुकण्ठौष्टनाभिश्च हिक्वा वाऽकस्मिकी यदा ॥
 ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ।

चरकः ।

तस्य चेन्मध्ये परिदृश्यमाने स्पन्देयातां परासुरिति विन्द्यात्