पृष्ठम्:अद्भुतसागरः.djvu/५४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३९
कायरिष्टद्भुतावर्त्तः ।

तथा च ।
 दन्ताः प्रतिकीर्णाः श्वेताः जायन्ते शर्करा वा स्युः परासुरिति विन्द्यात् ।

 तथाऽतिश्वेतना गुर्वी कटकोपचिता भृशम् ।
 श्यामा सूनाऽर्थ वा शुष्का प्रेतजिह्वा प्रसर्पिणी ॥
 अंत्यर्थविनता यस्य यस्य चात्यर्थसंवृता ।
 जिह्वा वा परिशुष्का वा नासिका न स जीवति ॥
 व्यावृत्तमूर्धजिह्वाक्षौ भ्रुवौ यस्य च विच्युते ।
 कण्टकैश्चाचिता जिह्वायथा प्रेतस्तथैव सः ॥

तथा ।

 मुखं चूर्णसमं तप्तं लिङ्गं सद्यो मरिष्यतः ।

तथा ।

 नीलं वा यदि वा श्यामं ताम्रं वा यदि वारुणम् ।
 मुखार्धे चान्यथा वर्णे मुखार्धे रिष्टमुच्यते ॥
 स्नेहो मुखार्धे सुव्यक्ते रौक्षमर्धमुखे भृशम् ।
 ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम् ॥
 तिलकाः पिल्लवो व्यङ्गा राजयश्च पृथग्विधाः ।
 आतुरस्याशु जायन्ते मुखे प्राणान्मुमुक्षतः ॥

मार्कण्डेयपुराणे ।

 आरक्ततामेलि मुखं जिह्वा श्यामा सिता यदा ।
 तदा प्राज्ञो विजानीयान्मृत्युमात्मानमादिशेत् ॥

लिङ्गपुराणे तु ।

 यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् ।
 गण्डे च पिटके रक्ते तस्य मृत्युरुपस्थितः ॥

ब्रह्माण्डपुराणेऽष्वेवम् |