पृष्ठम्:अद्भुतसागरः.djvu/५४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३८
अद्भुतसागरे

 वक्रा नासा भवेद्यस्य सप्तरात्रं स जीवति ॥

आदित्यपुराणेऽप्येवम् ।
मोक्षधर्मे तु ।

 कर्णनासाधरसमं दन्तदृष्टिविरागिता ।
 संज्ञालोपो निरूष्मत्वं सद्यो मृत्युनिदर्शनम् ॥

देवलः ।

 गण्डयोः पिटके रक्ते तस्य मृत्युरुपस्थितः ।

लिङ्गपुराणेऽप्येवम् ।
ब्रह्माण्डपुराणे तु ।

 गण्डे च पिटका रक्तास्तस्य मृत्युरुपस्थितः ।

पराशरश्च ।

 गण्डयोश्च रक्ततिलकानामुत्पत्तिरहोरात्रात् ।

विष्णुधर्मोत्तरे तु ।

 गण्डयोस्तिलकान् रक्तान् वर्णवैकृत्यमेव च ।
 अहोरात्रेण मरणं पुरुषस्य समादिशेत् ॥

चरकः ।

 यस्य नीलावुभावोष्ठौ पक्वजाम्बवरसंनिभौ ।
 मुमूर्षुरिति तं विन्द्यान्नरं धीरो गतायुषम्-इति ॥

पराशरः ।

 अकस्मात् पुष्पिता रूक्षा दग्धा स्थिरदृशाश्चलाः ।
 सूक्ष्मस्थूलविपर्यस्था विरलाः सहितास्तथा ॥
 अतिह्रस्वातिदीर्घा वा नताः शर्करिणोऽसिताः ।
 प्रकृत्या विकृता दन्ता दृश्यन्ते जीवितक्षये ॥

चरकस्तु ।

 अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः ।
 विकृतासन्नरोगं तु विहायाराग्यमश्नुते ॥