पृष्ठम्:अद्भुतसागरः.djvu/५४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३७
 

आदित्यपुराणे ।

सश्वेततारश्च दिने प्रयाति रक्तेक्षणः सन्ध्ययोश्चापि जीवः ।
निश्मगमे नीलतारः प्रयाति कामीव वा वर्जितलोलनेत्रः ॥

सुश्रुतः ।
 यस्य दृष्टिमण्डले भिन्नविकृतीनि रूपाण्यालोक्यन्ते तस्य मरणाय - इत्यनुवर्त्तते ।
देवलः ।

 नासा च वक्रा भवति स ज्ञेयो गतजीवितः ।

लिङ्गपुराणब्रह्माण्डपुरणयोरष्येवम् ।
पराशरस्तु ।

 वक्रविकृतनासादर्शनं मासान्ते ।

मरणायेति सम्बन्धः ।
विष्णुधर्मोत्तरे ।

 मासेन विकृता नासा वक्रा च मरणप्रदा ।
 नासाभङ्गेन धर्मज्ञ द्व्यहान्मरणमादिशेत् ॥

चरकः ।

 गायतो नासिकावंशः पृथुत्वं यस्य गच्छति ।
 असूनः सूनसंकाशः प्रत्याख्येयो विजानता ।

मार्कण्डेयपुराणे ।

 नासिका वक्रतामेति कर्णयोर्नमनोन्नती ।
 नेत्रं च वामं स्रवति स ज्ञेयो गतजीवितः ॥

लिङ्गपुराणे तु ।

 नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः ।
 नासा वक्रा च भवति स ज्ञेयो गतजीवितः ॥

ब्रह्माण्डपुराणेऽप्यष्येवम् ।
कालावल्याम् ।

 नेत्रे च वर्त्तुलीभूते कर्णौ भ्रष्टौ स्वदेशतः ।