पृष्ठम्:अद्भुतसागरः.djvu/५४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३६
अद्भुतसागरे ।

 एकस्य यदि वा दृश्येत् स्थानभ्रंशो द्वितीयके ॥

द्वितीयके मासि मरणायेति सम्बन्धः ।
पराशरः ।

एकनयनश्रावो विना रोगमवघट्टनं स्थानभ्रशनं वा द्वितीयके ।

मोक्षधर्मे तु ।

 अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ।
 मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शनम् ॥

पराशरस्तु ।

 परिभ्रान्ते स्थिरे ध्वस्तेऽव्यक्तनिन्द्ये विलोचने ।
 उत्फुल्ले वर्त्मनो मूर्त्तदृष्टिर्देवोऽऽर्धदृष्टिके ॥
 विवर्णश्यामहरिते निमेषरहिते प्लुते ।
 निम्ने निमेषबहुले नेत्रे स्यातामसुक्षये ॥

चरकस्तु ।
 तस्य चेच्चक्षुषी प्रकृतिहीने विप्नुक्तं अत्युत्पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे अतिविमुक्तबन्धने । अतिप्रस्तुतोन्मिषिते सततनिमेषिते निमेषितोन्मेषातिप्रवृत्ते विपरीतदृष्टिके व्यस्तदृष्टिके । नकुलार्थे कपोतार्थे अलाभवर्णे कृष्णनीलश्यामघना प्रहरणनिद्रामुक्तानां वैकारिकाणां वर्णानामन्यतमेनाभिसंप्लुते वा स्यातां परासुरिति विन्द्यात् ।
 विमुक्ते इति विगतियुक्ते । अत्युत्पिण्डिते अत्यन्तनिर्गते । अतिजिह्मे अतिकुटिले । अतिविषमे इति एकं संवृत्तमपरं विस्तृतम् । विपरीतदृष्टिके इति केकरदृष्टिके । अथवाऽन्यथा ग्राहिणी व्यस्तदृष्टिके इति विस्तृतिदृष्टिमण्डले । नकुलार्थे इति दिवा शुक्लरूपदर्शनी । कपोतार्थे इति दिवा कृष्णरूपदर्शिनी ।
तथा च तयोर्लक्षणम् ।

 नकुलार्थस्तु रूपाणि दिवा शुक्लानि पश्यति ।
 कपोतार्थस्तु रूपाणि दिवा कृष्णानि पश्यति ॥

अलाभवर्णे इति तप्ताङ्गारवर्णे ।