पृष्ठम्:अद्भुतसागरः.djvu/५४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३५
कायरिष्टाद्भुतावर्त्तः ।

मार्कण्डेयपुराणे ।

 गृध्रः कपोतः काको वा वायसो वाऽऽपि मूर्धनि ।
 क्रव्यादो वा खगो लीनः षण्मासं न निवर्त्तते ॥

चरकः ।

 लेखाभिश्चन्द्रवक्त्राभिर्ललाटमुपलीयते ।
 यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत् ॥
 धमनीनामपूर्वाणां जालमत्यर्थशोभनम् ।
 ललाटे दृश्यते यस्य षण्मासान् न स जीवति ॥
 ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते ।
 राजी बालेन्दुकुटिला न सजीवितुमर्हति ॥

चरकः ।

 भ्रृवोर्वा यदि वा मूर्ध्नि सीमन्तावर्त्तकान् बहून् ।
 अपूर्वानकृताव्यक्तान् दृष्ट्वा मरणमादिशेत् ॥
 त्र्यहमेते न जीवन्ति लक्षणेनान्तरा जनाः ।
 अरोगाणां पुनस्तेतत् षड्रात्रं परमुच्यते ॥

चरकः ।

यस्य चेत् पक्ष्माणि जटाबद्धानि स्युः स परासुरिति विन्द्यात् ।

तथा ।

 जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते ।
 यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ॥
 यस्य सूनानि वर्ष्माणि न समायान्ति शुप्यतः ।
 चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः ॥

सूनानि उच्छ्वसितानि । वर्ष्माणि नयनोपरिष्टानि न समायान्ति सम्यक् संपूर्यन्ते ।
उपदिह्येते उपचिते भवतः ।
विष्णुधर्मोत्तरे ।

 अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ।