पृष्ठम्:अद्भुतसागरः.djvu/५४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३४
अद्भुतसागरे ।

बृहद्यात्रायां वराहः ।

छायाऽशिरष्का कचधूमनाशः खण्डं पदं देहजघोषहानिः ।
आहारशीलाकृतिवैकृतं च प्राप्तं कृतान्तं कथयन्ति तज्ज्ञाः ॥

चरकः ।

 यस्य गोमयचूर्णाभं तूर्णं मूर्धनि जायते ।
 सस्नेहं च भवेत् तत्र मासान्तं तस्य जीवितम् ॥

पराशरस्तु ।

गोमायचूर्णतुल्यरजसोऽङ्गेभ्य उत्तमाङ्गात् प्रवर्त्तनं पञ्चमे ।

कालावल्याम् ।

 कमारुह्य व्रजेद्वेगी कृकलासस्तु यस्य हि ।
 वर्णत्रयं बिभर्त्त्याशु तन्नाशः पाञ्चमासिकः ॥

कं शिरः ।
आदित्यपुराणे तु ।

यदा तु पीतारुणकृष्णवर्णं ब्रह्मद्वारे कृकलासं प्रपश्येत् ।
तदा स वै तच्छरीरं जहाति बालं त्वनाथेन भयादरण्ये ॥

कृकलासप्रकरणे वसन्तराजः ।

पतव्यकस्मात् तु स यस्य मूर्ध्नि शिवाय तस्याद्भुतशान्तिरुक्ता ।

शान्तिः चतुष्पदवैकृते विहिता ।
पराशरः ।
काकस्येनगृध्रादीनां क्रव्यभुजां पक्षिणां वाऽकस्माच्छिरोऽभिलयनं षष्ठे ।
विष्णुधर्मोत्तरे तु ।

 क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः ।
 काकस्येनादयस्तस्य षष्ठे मरणमादिशेत् ॥

देवलस्तु ।

 काकः कपोतो गृध्रो वा निलीनो यस्य मूर्धनि ।
 क्रव्यादाः पक्षिणश्चैव षण्मासान् न स जीवति ॥