पृष्ठम्:अद्भुतसागरः.djvu/५३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३२
अद्भुतसागरे ।

अथ त्वग्रिष्टं ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।

 श्लक्ष्णं खरं खरं श्लक्ष्णं शीतोष्णस्य विपर्ययम् ।
 अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम् ॥

चरकस्तु ।

 उष्णान् शीतान् खरान् श्लक्ष्णान् मृदूनपि सुदारुणान् ।
 स्पर्श्यान् स्पृष्ट्वा ततोऽत्यर्थं मुमूर्षुस्तेष्वमन्यत ॥

सुश्रुतस्तु ।

 यस्तूष्णमिति गृह्णाति शीतमुष्णं च शीतवत् ।
 संजातशीतपिटको यश्च दाहेन पीड्यते ॥
 उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते ।
 प्रहारं नाभिजानाति स गच्छेद्यमशासनम् ॥

कालावल्याम् ।

 खरशीतोष्णरूक्षादिस्पर्शश्चापि विहन्यते ।
 गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥

ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।

 स्पर्शदृष्टिरसघ्राणशब्दचेष्टाविपर्ययः ।
 दृश्यते हि मुमूर्षाणां स्वस्थातुरशरीरिणाम् ॥

चरकस्तु ।

 शब्दः स्पर्शो रसो गन्धो रूपं चेष्टा विचिन्तितम् ।
 उत्पद्यन्ते शुभान्येव प्रतिकर्मप्रवृत्तिषु ॥
 इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।

प्रतिकर्मप्रवृत्तिष्विति तदर्थसकलधर्मप्रवृत्तिष्वित्यर्थः ।
पराशरः ।

 यो न वेत्तीन्द्रियग्राह्यं वेत्ति वाऽतीन्द्रियं नरः ।
 तपोयोगादृते देही देहमन्यं प्रयात्यसौ ॥