पृष्ठम्:अद्भुतसागरः.djvu/५३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३१
कायरष्टाद्भुतावर्त्तः ।

चरकस्तु ।

 विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम् ।
 न चेत् तान् सर्वशो विद्युस्तं विद्धि च गतायुषम् ॥

सुश्रुतस्तु ।

 सुरभिं दूरभिं चेति दूरभिं सुरभिं तथा ।
 यो वै गन्धं न गृह्णाति शान्तदीपे च मानवः ॥
 स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।

मोक्षधर्मे तु ।

 पूतिगन्धमुपघ्रति सुरभिं प्राप्य यो नरः ।
 देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् ॥

देवलः ।

 दीपगन्धं च नापैति विद्यान्मृत्युमुपस्थितम् ।

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् । मार्कण्डेयपुराणे तु ।

 दीपादिगन्धं नो वेत्ति.......- इति विशेषः ।

विष्णुधर्मोत्तरे

 निर्वाणाद्दीपगन्धं तु यस्तु नाघ्राति मानवः ।
 सप्ताहेन तु धर्मज्ञाः पश्यन्त्यर्कसुतं ध्रुवम् ॥

पराशरः ।

 निर्वाणाद्दीपगन्धस्याघ्राणे सप्ताहात्-इति ।

अथ जिह्वारिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।

 षण्णां रसानां पर्यासमिष्टानिष्टविपर्ययः ।
 अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते ॥

सुश्रुतः ।

 विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।
 यो वै रसान् न संवेत्ति तं ब्रुवन्ति गतायुषम् ॥