पृष्ठम्:अद्भुतसागरः.djvu/५३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३०
अद्भुतसागरे ।

सुतस्तु

 शृणोति विविधान् शब्दान् यो दिव्यानसतो बहून् ।
 समुद्रपुरमेघानामसम्पत्तौ च तत्स्वनात् ॥
 तत्स्वनान् वा न गृह्णीते गृह्णीते वाऽन्यशब्दवत् ।
 ग्राम्यारण्यस्वनाँश्चापि विपरीतान् शृणोत्यपि ॥
 द्विषच्छन्देषु रमते सुहृच्छब्देषु कुप्यति ।
 यश्चाकस्मान्नशृणोति तं ब्रुवन्ति गतायुषम् ॥

चरकः ।

 अशब्दस्य च यः श्रोता शब्दोऽन्यश्च न बुध्यते ।
 द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥

मार्कण्डेयपुराणे ।

 पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।
 नश्यते चक्षुषो ज्योतिर्यस्य सोऽपि न जीवति ॥

पराशरः ।

श्रोत्रच्छिद्रयोरङ्गुल्यग्रावनद्धयोरन्तर्नादाश्रवणं सद्यो मरणाय ।

चरकस्तु ।

 संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः ।
 न शृणोति शुभं तत्र बुद्धिमान् परिवर्जयेत् ॥

कालावल्याम् ।

 रत्यन्ते यदि वाऽकस्माद्घण्टानादोऽनुभूयते ।
 येन तस्य विजानीयान्मरणं पाञ्चमासिकम् ॥

अथ घ्राणरिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।

 शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः ।
 सुरभीनामपां द्वेषो दुर्गन्धानामपीष्टता ॥
 असुक्षयाय निर्दिष्टः प्रकृतेर्विकृतिर्यदि ।