पृष्ठम्:अद्भुतसागरः.djvu/५३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२९
कायरिष्टाद्भुतावर्त्तः ।

 एष एव हि जायेत क्रमः सूर्येऽपि पूर्वकः ।
 दिग्वाणगुणचन्द्रेषु दिनेषु मरणं दिशेत् ॥
 पद्मयोरुभयोर्मध्ये चत्वारर्येव दलानि यः ।
 पश्येदापीड्यमानानि मृत्युं दिनशर्तेर्दिशेत् ॥

अदित्यपुराणे ।

वामेक्षणाधःस्थितचन्द्रिकां स न पश्यति स्वाङ्गुलिपीडनेन ।
तदा स मासैर्विगतैश्च षड्भिः प्रयाति चैवं सकलं विहाय ॥
भ्रूमार्गसंकोचनसंस्थितां च संपीडनान्नैव पश्येद्यदा ताम् ।
तदा त्रिभिर्मासगतैर्नरश्च छिद्रं तु मर्माणि जहाति तानि ॥
कर्णपान्ते पीडयन्नानुपश्यन्मासद्वयेन प्रजहेत् स देहम् ।
घ्राणोपान्तं षोडयन्नानुपश्यन्मासेन देहं प्रजहाति तस्मात् ॥
नेत्रस्यार्धे दक्षिणस्याधःसंस्थां यदा कलां तां शशिनो न पश्येत् ।
तदा वर्षैश्चाष्टभिः स्वं च देहं जहेच्च नित्यं गतवाँश्च नित्यः ॥
नेत्राधःस्थां तां प्रपश्यन् स्वकान्तिं तस्माद्वर्षैः पञ्चभिः संप्रयाति ।
कर्णोपान्ते तां न पश्यँस्त्रिभिश्च वर्षैरतीतैः प्रजहाति सर्वम् ॥
घ्राणोपान्ते तां न पश्यँश्चतुर्भिर्वर्षद्वयेनैव गतेन मृत्युम् ।
सम द्वयोर्नेत्रयोस्तां च पश्यन्मार्गाष्टकस्थां युगपत् कलां तु ॥
मासैस्त्रिभिर्दशभिर्वासरैश्च रन्ध्रं व्रजेद्वासकसज्जिकां ताम् ।

अथ श्रोत्ररिष्टम् ।

 गीताध्ययनवाद्यानामकस्माच्छृणुयाद्ध्वनिम् ।
 ते प्रवृत्तं न शृणुयाद्विपरीतं शृणोति च ॥
 दिव्यध्वनिं वा शृणुयाच्छृणुयाद्वाऽपि भैरवम् ।
 अयाचितामादिशति भिक्षां देहीत्यसुक्षये ॥