पृष्ठम्:अद्भुतसागरः.djvu/५२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२०
अद्भुतसागरे ।

भ्रवोर्मध्ये देवपथं प्रपश्येत् पूर्णं चन्द्रं तारकां कृष्णवर्णाम् ॥
अदृश्यमानेन हुताशनेन स्याद्दग्धवस्त्रं त्वथ वा कथं चित् ।
षड्भिर्मासैस्तां प्रियां संप्रयाति कामीव नारीमभिसारिकां तु ॥

आकाशगङ्गामिति देवपथम् । मध्ये इति कर्मपदम् । दक्षिणभ्रूमध्यं वा ते चेन्न पश्येदित्यर्थः । पूर्णं चन्द्रमिति अपूर्णं पूर्णं पश्येदिति ।
तथा च वराहसंहितायाम् ।

 संपूर्णं चाभितवं दृष्ट्यैको जीविताद्यस्येत् इति ।

कालावल्याम् ।

 सतर्षीन् ग्रहचक्रं च दिशश्चात्यन्त निर्मलाः ।
 स्वघ्राणरसने वाऽपि न पश्येन्म्रियते ध्रुवम् ॥

आदित्यपुराणे तु ।

ऋषीन् ग्रहान् कुकुभः पांशुवर्णाः पश्यन् न पश्येद्रसनाननानसः ।
षड्भिर्दिनैर्याति तनुं विहाय वाक्सायकैर्निहितः कामुके च ॥

मयूरचित्रे तु ।

 अरुन्धतीं ध्रुवं चैव चन्द्रार्कौ महापथम् ।
 न पश्येद्यदि तत्रैषा शान्तिर्गर्गप्रचोदिता ॥
 हेम्ना कृत्वा स्वकां मूर्तिं ब्राह्मणेभ्यो निवेदयेत् ।
 ब्रह्मशान्तिं ततः कुर्याद्ब्रह्मयज्ञान्तमित्यथ ॥
 मन्त्रेण जुहुयात् पञ्चसहस्राणि तथाऽष्ट च ।
 औदुम्बरीश्च समिधश्चरुप्राशनमेव च ॥
 ब्राह्मणास्तर्पयेत् तत्र हुतान्ते भूरिदक्षिणाम् ।

चरकः ।

 प्रभावतः प्रभाहीना निष्प्रभा वा प्रभावतः ।
 नरान् विलिङ्गान् पश्यन्ति भावाभावं जिहासवः ॥

विष्णुधर्मोत्तरे ।

 सप्रमाणामथान्येषां प्रभां यस्तु न पश्यति ।