पृष्ठम्:अद्भुतसागरः.djvu/५२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२१
कायरिष्टाद्भुतावर्त्तः ।

 मास्येकादशमे तस्य मरणं परिकीर्तितम् ॥

पराशरस्तु ।

 वह्निसूर्येन्दुप्रभाणामदर्शनमेकादशे

मरणायेति सम्बन्धः ।
देवलस्तु ।

 अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम् ।
 यः प्रपश्यन् न जीवेत् स मासादेकादशात् परम् ॥

रश्मिवन्तं च पावकमिति दिवा पश्येदिति सम्वन्धः ।मार्कण्डेयपुराणलिङ्गपुराणयोरप्येवम् ।
कालावल्यां रश्मिहीनसूर्यदर्शने षाण्मासिकरिष्टमुक्तम् ।

 पश्येद्रश्मिविनिर्मुक्तं सूर्यमिन्दुमलाञ्छनम् ।
 तारामञ्जनकल्पां तु शुष्के वाऽप्योष्ठतालुके ॥
 भूमिच्छिद्रं रविच्छिद्रमकस्माद्यः प्रपश्यति ।
 यस्यैतल्लक्षणं तस्य षण्मासान्मरणं दिशेत् ॥

आदित्यपुराणे त्वेषामर्धमासिकरिष्टत्वमुक्तम् ।

भूम्यर्कयोश्छिद्रमतिप्रकाशं शशाङ्गमर्कं त्वथ शीतरश्मिम् ।
तदाऽर्धमासेन च तां प्रयाति पुनः प्रविष्टः कलहान्तरीयाम् ॥

अतिप्रकाशमिति सूर्यप्रकाशम् ।
मयूरचित्रे ।

 चन्द्रमध्ये तु यश्छिद्रं पश्येन्मासं स जीवति ।
 दक्षिणायां प्रभोर्मूर्त्तौ जुहुयाद्गौरसर्षपान् ॥

इत्यष्टमी शान्तिः ।

 यद्वा धान्यानि दूर्वाश्च तिलान् हव्यान् यवाँस्तथा ।
 अपामार्गं च शान्त्यर्थं महाव्याहृतिभिस्ततः ॥
 दक्षिणा धेनुवस्त्राणि दातव्यानि द्विजातये ।

इति नवमी शान्तिः ।