पृष्ठम्:अद्भुतसागरः.djvu/५२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१९
कायरिष्टाद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 न पश्यति तु यो व्यभ्रे प्रभामर्कनिशाकृतोः ।
 छायां चन्द्रार्कयोश्चापि तयोश्च गमनं तथा ॥
 देवमार्गप्रभां वह्नेर्ध्रुवं तारामरुन्धतीम् ।
 पश्यत्यदृष्टमन्यैर्वा मृत्युः स्यात् तस्य वत्सरात् ॥

पराशरः ।
तत्र व्यभ्रे नभसि रविचन्द्रज्वलनप्रभाच्छायाऽन्धतीध्रुवान्यतारकाणामदर्शनं मरणाय मासि द्वादशे ।
चरकस्तु दृश्यादर्शनेऽदृश्यस्य दर्शने क्षिप्रं रिष्टमाह ।

 यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति ।
 तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम् ॥

मोक्षधर्मे तु ।

 योऽरुन्धतीं न पश्येत् तु दृष्टपूर्वीं कदाचन ।
 तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ॥
 खण्डभागं दक्षिणतस्तेऽपि संवत्सरायुषः ।
 दीपं ज्योतींषि दोप्तानि यश्चाग्निमिव पश्यति ॥
 चन्द्रं सूर्यमिवाचष्टे सूर्यं वा चन्द्रवर्चसम् ।
 स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥

ज्योतींषीति गृहनक्षत्राणीत्यर्थः ।
कालावल्यां तु अरुन्धतीध्रुवरोहिणीदेवपथादर्शने षण्मासिकरिष्टमुक्तम् ।

 अरुन्धतीं ध्रुवं चैव रोहिणीं च महापथम् ।
 न पश्येदपि वाऽ कस्मादात्मस्थं वाऽंशुकं ज्वलत् ॥
 यस्यैतल्लक्षणं तस्यं षण्मासान्मरणं दिशेत् ।

अंशुकं ज्वलदिति अदृश्याग्निज्वलदंशुकमित्यर्थः ।
आदित्यपुराणे तु ।

आकाशगङ्गामथ रोहिणीं च वसिष्ठभार्यां ध्रुवमध्यभं च ।