पृष्ठम्:अद्भुतसागरः.djvu/५२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१७
कायरिष्टाद्भुतावर्त्तः ।

मोक्षधर्मे तु ।

 अतिद्युतिरतिप्रज्ञा अप्रज्ञा वा द्युतिस्तथा ।
 प्रकृतेर्विक्रियायत्नः षण्मासान्मृत्युलक्षणम् ॥

चरकः ।

 शयनादशनादङ्गात् काष्ठात् कुड्यात् कटादपि ।
 असन्मृगपतेः किञ्चित् समुद्यकालचोदिताः ॥
 प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते ।
 इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना ॥
 औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ।
 स्मृतिं विशति मेधावी ह्रीश्रियौ वाऽपसर्पतः ॥
 उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ।
 इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ॥

विज्ञानमिति शिल्पशास्त्रं शिथलीभवति निष्फलं भवति । सत्त्वमिति मनः । उपप्लवन्ते पाप्मान इति पापानि वर्धन्ते । ओज इति बलम् । तेज इति शारीरोऽग्निः ।
तथा ।

 यैः पुरा विन्दते भावैः समेतैः परमां रतिम् ।
 तैरेव रममाणस्य राज्ञो मरणमादिशेत् ॥

ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।

 इष्टैरनिष्टसंयोगोऽनिष्टैरिष्टसमागमः ।
 भयधैर्यविपर्यासो जायते प्राणसंक्षये ॥

कालावल्याम् ।

 अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ।

आदित्यपुराणे तु ।

स्थूलः कृशः क्रोधवशश्च भीतो यदा त्वकस्माद्भवते महात्मा ।
तदा तनं प्रजहात्यब्दमात्रादभङ्गरां मनुजः स्वाक्षयर्थाम् ॥