पृष्ठम्:अद्भुतसागरः.djvu/५२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१५
कायरिष्टाद्भुतावर्त्तः ।

तिलान्नगोभूमिहिरण्यदानं दुःस्वप्नसंदर्शननाशनानि ॥

बृहद्यात्रायां वराहः ।

 तथाऽम्बुसंस्पर्शनमन्त्रहोमस्तिलप्रदानं स्वपनं च भूयः ।
 शान्तिर्जपश्चाकथनं दमश्च दुःस्वप्नहन्त्रीणि पयश्च गाङ्गम् ॥

नारदः ।

 चन्द्रादित्ययोराकाशे स्वप्ने चैवार्धदर्शनम् ।
 ततः स्नानं प्रकुर्वीत प्रभाते द्विजसत्तम ।
 तिलानामयुतं तत्र जुहुयात् सुसमाहितः ।
 तिलोऽसीति तु मन्त्रेण ततः संपद्यते शुभम् ॥
 धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
 ब्राह्मणाँस्तोषयेत् तत्र दक्षिणाभोजनादिना ॥
 दानं च द्विविधं देयमशुभानां विनाशनम् ।
 ततः शान्तिर्भवेत् तत्र दुःस्वप्नं च विनश्यति ॥
 षड्भिर्मासैस्तु संपूर्णैरन्यथा मरणं भवेत् ।

अत्रानुक्तविशेषशान्तिषु विशेषतोऽवगम्य गुरुलाघवं लक्षहोमचण्डीपाठादिशान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे स्वप्नाद्भुतावर्त्तः ।

अथ कायरिष्टाद्भुतावर्त्तः ।

तत्र रिष्टस्वरूपमाह सुश्रुतः ।

 शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।
 तच्च रिष्टं समासेन.........इति ॥