पृष्ठम्:अद्भुतसागरः.djvu/५१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१०
अद्भुतसागर ।

चरकः ।

 नृत्यन्रक्षोगणैः सार्धं यः स्वप्नेऽम्भसि सीदति ।
 स प्राप्य भयमुन्मादं याति लोकमतः परम् ॥
 कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते ।
 स्वप्ने मज्जति सोद्वेगः श्रोतसा क्रियते च यः ॥
 रक्षःप्रेतपिशाचस्त्रीचाण्डालद्रविडान्ध्रकैः ।
 गृधोलूकैश्च काकाद्यैः स्वप्ने यः परिवार्यते ॥
 वंशवेत्रलतायाततृणकण्टकसंकटे ।
 संगृह्यते मुह्यति च स्वप्ने यः प्रपतत्यपि ॥
 भूमौ पांशूपधानानां वल्मीके वाऽथ भस्मनि ।
 श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि ॥
 यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः ।
 वयांसि च निलीयन्ते स्वप्ने मौढ्यमियाच्च यः ॥

स्वप्नोऽयं व्याधितानां च महते भयायेति सम्बन्धः ।

 लता कण्टकिनी यस्य दारुणा हृदि जायते ।
 स्वप्ने गुल्मस्तु मत्ताय क्रूरो विशति मानवम् ॥
 नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनार्चिषम् ।
 पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यति ॥
 मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् ।
 स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः ॥
 शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः ।
 स्नेहं बहुविधं स्वप्ने चाण्डालैः सह यः पिबन् ॥
 स चेत् प्रच्छर्दयेत् तादृक् प्रतिबुद्धो न जीवति ।
 प्रेतैः सह पिबेन्मद्यं यः स्वप्ने कृष्यते शना ॥