पृष्ठम्:अद्भुतसागरः.djvu/५१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०७
स्वप्नाद्भुतावर्त्तः ।

 पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं व्रजेन्नरः ॥

कालावल्याम् ।

 लोहदण्डयुतं कृष्णं नरं कृष्णपरिच्छदम् ।
 स्वप्ने च पार्श्वतो दृष्ट्वा त्रिमासान् मृत्युराप्यते ॥

आदित्यपुराणे तु ।

कृष्णं तथोद्भासितलोहदण्डं कृष्णाम्बरं स्वं च नरं निरीक्ष्य ।
तमेव संसाररिपुं विजेतुं विस्सृज्य मासत्रियेन याति ॥

देवलः ।

 रक्तगन्धाम्बरः स्रग्वी गच्छेद्वा दक्षिणामुखः ।
 खरोष्ट्रमपि वा रोहेत् त्रीन् मासान् नाभिजीवति ॥

तथा ।

 दृष्ट्वाऽऽत्मानं मृतं स्वप्ने द्वादशाहं स जीवति ।

मार्कण्डेयपुराणे ।

 केशाङ्गारं तथा भस्म भुजङ्गान् निर्जलां नदीम् ।
 दृष्ट्वा स्वप्ने दशाहात् तु मृत्युरेकादशे दिने ॥

देवलस्तु ।

 भस्माङ्गाराँश्च केशाँश्च नदीं शुष्कां भुजङ्गमान् ।
 पश्येद्यो दशरात्रं च न जीवेत् तादृशः पुमान् ॥

वायुपुराणलिङ्गपुराणयोरप्येवम् ।
सुश्रुतः ।

 अन्तावसायिभिर्यो वा कृष्यते दक्षिणामुखः ।

स्वस्थस्य व्याधयो व्याधितस्य मरणायेति सम्बन्धः ।
वायुपुराणलिङ्गपुराणयोस्तु ।

 मुक्तकेशो हसँश्चैव गायन् नृत्यँश्च यो नरः ।
 याम्यां दिशमितो गच्छेत् तदन्तं तस्य जीवितम् ॥

मार्कण्डेयपुराणे ।

 क्षुद्रवानरयानस्थो गायन् वै दक्षिणां दिशम् ।