पृष्ठम्:अद्भुतसागरः.djvu/५१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०६
अद्भुतसागरे ।

 तत्राब्दैके गते नूनं गम्यतेऽन्तकवश्यता ।

विष्णुधर्मोत्तरे तु ।

 सुवर्णं रजतं मूत्रं पुरीषं वमते निशि ।
 स्वप्ने स मासे दशमे प्रयाति यममन्दिरम् ॥

पराशरः ।

सुवर्णरजतमूत्रपुरीषाणां वा स्वप्ने छर्दनं दशमे मासि मरणाय ।

मार्कण्डेयपुराणे ।

 वान्त्यां मूत्रे पुरीषे च सुवर्णं रजतं तथा ।
 प्रत्यक्षमथ वा स्वप्ने जीवितं दशमासिकम् ॥

देवलस्तु ।

 छर्दिमूत्रपुरीषेषु सुवर्णरजतप्रभम् ।
 प्रत्यक्षमथ वा स्वप्ने नवमासान् स जीवति ॥

पराशरः ।

यक्षरक्षःप्रेतपिशाचानां स्वप्नेदर्शनमतीन्द्रियाणां नवमे मासि।

मरणाय-इति सम्बन्धः ।
कालावल्याम् ।

 रक्तगन्धप्रलिप्ताङ्गो रक्तमाल्योपशोभितः ।
 तैलाभ्यक्तोऽतिभीतश्च मुण्डितो रक्तवस्त्रधृक् ॥
 खरमारुह्य वेगेन दक्षिणां दिशमाव्रजेत् ।
 यस्यात्मा दृश्यते स्वप्ने तन्नाशो वत्सरार्धतः ॥

देवलः ।

 कृष्णैश्च विकटैश्चैव पुरुषैश्चोद्यतायुधैः ।
 पाषाणैस्ताडयते स्वप्ने षण्मासान् न स जीवति ॥

वायुपुराणेऽप्येयम् ।
मार्कण्डेयपुराणे ।

 करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।