पृष्ठम्:अद्भुतसागरः.djvu/५१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०५
स्वप्नाद्भुतावर्त्तः ।

 स्वप्ने पिबतः पुंसो विरेचनं स्नेहमौषधं वाऽपि ।
 रोगो ग्लपयति देहं हिमकिरणापात इव पद्मम् ॥
 मञ्जर्योदधियात्राशयबलबालोषिता रजतयष्टिः ।
 बध्री सकोषवीणा कार्या लाभाय लभ्यन्ते ॥
 व्यावल्गितविक्रीडितविलसितसंगीतनृत्यहसितानि ।
 स्वप्ने प्रतिबुद्धानामायासकराण्यभिहितानि ॥

योगयात्रायां वराहः ।

 श्मश्रुकेशनखदैर्घ्यकर्त्तनं वानरीविकृतनार्युपासनम् ।
 रक्तवस्त्रसरुजाङ्गनार्दनं रोगमृत्युभयशोकतापदम् ॥

बृहद्यात्रायां च ।

 हरिणारोहे भ्रमणं मृत्युर्न चिरेण शूकरारोहे ।
 उष्ट्रारोहे व्याधिर्वृद्धिः स्यात् कुञ्जरारोहे ॥

अथ रिष्टस्वप्नः । पराशरः ।
 श्ववानरोष्ट्रखरनकुलमार्जारमहिषवराहद्वीपिश्येनभासाद्यप्रशस्तान्यदंष्ट्रिनखिक्रव्यादानामधिरोहणं नग्नं वाऽधिरुह्य याम्याशाभिगमनं मज्जनं वा क्वचिद्भस्मरक्तचन्दनतैलमसीप्रलिप्तगात्राशो- कपुण्डरोकभृतो विसानि भक्षयतः पांशुसिकतागोमयेषु महति कलुषहृदे वा निमज्जनं तथा कुसुमितकिंशुककोविदारकरवीरचैत्ययष्टिरूपाधिरोहणं करवीरकमलदलमालाबन्धो वा भृष्टयवमसिभस्मतैलवशापानं गात्रानुलेपनं वा मरणाय ।
कालावल्यां तु ।

 गृध्रश्च काकगोमायुरक्षःप्रेतपिशाचकैः ।
 भक्ष्यते प्रोक्ष्यते वाऽपि खरजात्युष्ट्रसैरिभैः ॥
 आत्मा यदीदृशः स्वप्ने दृश्यते भावविह्वलः ।