पृष्ठम्:अद्भुतसागरः.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
अद्भुतसागरे।
 
अनुबध्नन्तो भयदास्त्र्यहाधिकश्चानिलश्चण्डः ॥

ननूक्ततफलस्याद्भुतस्य कथमशुभाशुभत्वमवगन्तव्यम् । अवगतेऽनुष्ठानमुच्यते ।
तदभावे पुनरेषां न फलं ज्ञेयमिति ।
अथात्र फलगै,रवात् प्रथमं दिव्याद्भुतोक्तेः प्राधान्यदोषदादित्याद्भुतान्येवाभिधीयन्ते ।
शुभसूचकादिकलक्षणमाह पराशरः ।

 रविर्महान् परिमण्डलः कुक्षिमान् विपुलो घृतमण्डनिभः क्षेमारोग्यकरः सुवर्णरजतपद्मप्रभो विमलः स्निग्धो जगद्विताय ।
वराहसंहितायाम् ।

 अमलवपुरवऋमण्डलः स्फटिकविपुलामलदीर्घदीधितिः ।
 अविकृततनुर्वर्णचिह्नभृजगति करोति शिवं दिवाकरः ॥

येषामयं स्वामी तेषु विशेषण शुभकरः । विपरीतो विशेषेण विपरीतकरः ।
रविस्वामिकान्याह यवनेश्वरः ।

 नृपाटवोशैलसुवर्णताम्रसिंहानलव्याडविषौर्णिकानाम्।
 हिंसोग्रवाग्द्रव्यवदुष्णरूक्षद्रव्याकराणां प्रभुरुच्यतेऽर्कः ॥

कश्यपस्तु ।

 प्रागर्धं नर्मदायाश्च शोणाः शबरमागधाः |
 भद्रा[१] बङ्गाः कलिङ्गाश्च बाह्लीका यवनाः शकाः ॥
 काम्बोजा मेकलाः सुह्माः प्राग्ज्योतिषकिरातकाः ।
 चीनाः सर्वे सशैलेयाः पार्वता बहिरन्तजाः ॥
 यमुनादक्षिणं कलं कौशाम्ब्यौदुम्बराणि च ।
 विन्ध्याटवी च पुण्ड्राश्च वर्धमानं च पर्वताः ॥
 श्रीपर्वतश्चेदिपुरं गोलाङ्गुलकमेव च ।
 इक्षुमत्याश्रिता ये च जनाः शूरा मदोत्कटाः ॥


  1. उड्रा इति अ ।