पृष्ठम्:अद्भुतसागरः.djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सूर्याद्भुतावर्त्तः ।

मत्स्यपुराणे ।

 अथातः संप्रवक्ष्यामि त्रिविधेष्वद्भुतादिषु ।
 विशेषेण तु भौमस्य शान्तिः कार्याऽमृता भवेत् ॥
 अभया चान्तरिक्षेषु सौम्याऽऽदित्येषु पार्थिव ॥

विष्णुधर्मोत्तरे ।

 सर्वोत्पातप्रशमनी अमृता चाऽभया स्मृता ।
 सौम्या चैव महाशान्तिः सर्वकामफलप्रदा ॥
 विशेषेण तु भौमेषु शान्तिः कार्याऽमृता भवेत्-इति ।

सन्निहित[१] पुण्यनक्षत्रप्राप्तौ [२] पुण्याभिषेको वा कर्त्तव्यः ।
तथा च वराहसंहितायाम् ।

 नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।
 मङ्गल्यं चापरं नास्ति यदस्मादतिरिच्यते ॥

अथाद्भुतानां फलपाकस्थाननिर्देश:। तत्र पराशरः ।

 नृपनृपतिसुतराज्ञीकोषलोकपुरपुरोहितवाहनेष्वतेषां फलमतिनिवर्त्तते ।

मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।

 राज्ञः शरीरे लोके च पुरे दारपुरोहिते ।
 पाकमायाति पुत्रेषु तथा वै कोषवाहने ॥

नृपादिपरं स्वाम्यादिपरं माण्डलिकगृहस्थादीनामपि फलदर्शनात् ।
तथा च गर्गः ।

 पुरे जनपदे कोषे वाहने च पुरोहिते।
 पुत्रे स्वामिनि भृत्ये च पच्यते दैवमष्टधा ॥

देवस्याष्टत्वाद्दैवम् ।
अथोत्पातफलपाकस्थानं वटकणिकायाम् ।

 दिव्या जगतो देवस्य नाभसाः पार्थिवस्य भूप्रभवाः ।

  1. पुष्य इति ग. घ. ।
  2. पुष्य इति ग. घ. ।