पृष्ठम्:अद्भुतसागरः.djvu/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९९
स्वप्नाद्भुतावर्त्तः ।

तथा ।
क्रैपिण्यै धनलब्धिरम्बुतरणे शोकस्य नाशो भवेद्वर्षे रोदितशोचितादिषु तथा दाहे विवृद्धिः स्मृतः ।
विष्णुपुराणविष्णुधर्मोत्तरयोः ।

 शैलप्रासादनागाश्ववृषभारोहणं हितम् ।
 द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।
 तृणद्रुमोद्भवो नाभौ तथैव बहुलाभता ।
 तथा च बहुशीर्षत्वं पतितोद्भव एव च ॥
 सुशुक्लमाल्यधारित्वं सुशुक्लाम्बधारिता ।
 चन्द्रार्कताराग्रसनं परिमार्जनमेव च ॥
 भूम्यम्बुधीनां ग्रसनं शत्रूणां च वधक्रिया ।
 जयो विदादद्यूतेषु संग्रामेषु तथा द्विजन ॥
 भक्षणं चार्द्रमांसानां मत्स्यानां पायसस्य च ।
 दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥
 सुरारुधिरमद्यानां पानं क्षीरस्य वाऽप्यथ ।
 अन्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ॥
 मुखेन दोहनं शस्तं महिषीणां तथा गवाम् ।
 सिंहीनां हस्तिनीनां च वडवानां तथैव च ॥
 प्रासादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ।
 अम्भसा त्वभिषेकस्तु गवां शृङ्गश्रुतेन च ॥
 चन्द्राद्भ्रष्टेन वा राज्ञा ज्ञेयं राज्यप्रदं हि तत् ।
 राज्येऽभिषेकश्च तथा छेदनं शिरसोऽपि वा ॥
 मरणं वह्निलाभश्च वह्निदाहो गृहादिषु ।
 लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवादनम् ॥