पृष्ठम्:अद्भुतसागरः.djvu/५०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९८
अद्भुतसागरे ।

रान्नपानसङ्गाभिताडनमगम्याभिगमनपलितपाणिसमेतवृद्धकेशश्मश्रुनखरोम्णामभिलखितकार्यसिद्धवृद्धयेऽधमानाम् ।
योगयात्रायां वराहः ।

 शाद्वलतीरोपान्तां वसुधां नवशस्यशालिनीमटताम् ।
 पद्मानि चिन्वतां वा स्वप्नान्ते वृद्धयः पुंसाम् ॥
 शोकश्चिन्ता रुदितं व्याकुलता वन्धनं वधः क्लेशः ।
 वृद्धिकराण्युक्तानि स्वप्नान्ते वाऽपि मरणानि ॥

पराशरः ।
सिंहव्याघ्रतुरगर्षभभुजङ्गमानां लाभो लाभश्च सितकुसुमितलतास्रग्वीणासनशयनकर्णिकाञ्जलिकादशनयवनपादुकास्थवृककङ्काविकानां स्त्रीलाभाय । वृश्चिकाहिदर्शनं मणिरत्नदर्शनं काञ्चनप्रदीपगजकलभतुरगकिशोरवत्सहंससर्पार्भकलाभः पुत्रलाभाय ।
बृहद्यात्रायां वराहः ।

 मुद्रादृषदञ्जनीविपञ्चीस्त्रीसङ्गारिषु चाङ्गनाप्तिरुक्ता ।
 लब्धे सरकेऽथ दर्पणे वा भृङ्गारादिषु चोद्भवं सुतस्य ॥

चरकः सुश्रुतश्च ।

 स्वप्ने चोपलभेत पद्मोत्पलकुमुदामातकादीनि ।
 पुन्नामधेयान्येव प्रसन्नमुखवर्णता भवेत् ब्रूयात् ॥
 पुत्रमियं जनयिष्यति तद्विपरीतेति सा कन्याम् ।

पराशरः ।
     श्वेतसूक्ष्माविरजःप्रशस्ताहतवसनभृङ्गारव्यजनसितचामरध्वजातपत्रद्विरदपायससैन्धवलवणदधिपयःप्रशस्तसितकुसुमवनशस्य लाभोऽर्थलाभाय ।
 बृहद्यात्रायां वराहः ।
सिद्धिप्राप्तिः स्याद्धि कोषेऽसिलाभो वश्यो राजा जायते शासनाप्त्यै ।