पृष्ठम्:अद्भुतसागरः.djvu/५०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९४
अद्भुतसागरे ।

यज्जाग्रतो दूरमुदैति दूरमावर्त्त्य मन्त्रान् प्रयतस्त्रिरेतान् ।
लघ्वेकभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ॥
 नवः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
 वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
 भगवन् देव देवेश शूलभृद्वृषवाहन ।
 इष्टानिष्टे समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥
 एकवस्त्रः कुशास्तीर्णे सुप्तः प्रयतमानसः ।
 निशान्तं पश्यति स्वप्नं शुभं वा यदि वाऽशुभम् ॥

सत्याचार्यः ।

 आयुस्तृतीयभागे शेषे गतिजः प्रकीर्तितः स्वप्नः ।
 पूर्वे काले त्वागामिकोद्भवास्त्वेव निर्देश्याः ॥
अनूक आद्ये स्मृत आयुषोऽंशे शेषे त्रिभागे गतिजः प्रदिष्टः ।
गतैष्यजात्यन्तरसत्त्वसङ्गः स्वप्ने ह्यनूके गतिजे च नित्यम ।
धातुप्रकोपग्रहपाकचिन्ता दुष्टाऽभिचारोद्भवगुह्यकोत्था ।
धातोः प्रकोपादनिलात्मकस्य तच्चाद्रितुङ्गस्थललङ्घनानि ॥
पित्तेऽधिके काञ्चनरक्तमाल्यदिवाकराग्निज्वलनानि पश्येत् ।
श्लेष्माधिकश्चन्द्रभशुक्लपुष्पसरित्सरोऽम्भोनिधिलङ्घनानि ॥
जघन्यमध्यप्रथमे निशांशे प्रावृट्शरन्माधवसंज्ञिते च ।
काले मरुत्पित्तकफप्रकोपाः साधारणः स्यात् खलु तन्निपातः ॥
दशासु चोक्तं ग्रहपाकजातं चिन्तावदृष्टं न यथा तथैव ।
बीभत्ससत्त्वाभिभवोपचारे विश्वोद्भवो गुह्यकजः प्रदिष्टः ॥
अनूकचिन्तागतिदोषदृष्टान्यभीक्ष्णकर्माणि च निष्फलानि ।
अदृष्टदीर्घाः कथिताश्च तद्वदनित्यपाकाः कथितावशेषाः ॥