पृष्ठम्:अद्भुतसागरः.djvu/५०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९३
स्वप्नाद्भुतावर्त्तः ।

स्फुरितं यदाऽधितिष्ठति यावत् स्यात् पूर्वोक्तां फलमपि तावत् ॥

बृहद्यात्रायां वराहः ।

 व्रणपिटकतिलकलाञ्छनमशादयस्त्वेव निर्दिष्टाः ।
 कण्डूयनं नरपतेर्दक्षिणपाणौ जयायेति ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

अतोऽन्यथा सिद्धिरजल्पता तत्फलस्य शस्तस्य त निन्दितस्य ।
अनिष्टचिह्नोपगमे द्विजानां कार्यं सुवर्णेन तु तर्पणं स्यात् ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पिटकाद्भुतावर्त्तः ।
अथ स्वप्नाद्भुतावर्त्तः ।

तत्र पराशरः ।
 अभियातव्यदिगीशेन्द्रयमवरुणसोमेभ्यः पृथिव्यै वायवे सूर्याय ग्रहेभ्यश्च यथाकल्पं यथामन्त्रं यथोपहारमपकृत्य शुचौ देशे कुशसंस्तृतायां भूमौ शय्यायां शीर्षकश्रियै पदाभ्यां भद्रकाल्यै बलिमुपहृत्योभयतः सर्वरत्नवीजौषधिगर्भान् नवानुदकुम्भान् कल्पयित्वा कृतस्वस्त्ययनः सावधानः शुचिः सूक्ष्मक्षौमाहतवसनः प्राङ्मुखो रुद्रेति हृदि रुद्रं समाधायातिरुद्रं जपेत् स्वप्नदर्शनार्थी ।
बृहद्यात्रायां वराहः ।

दूकूलमुक्तामणिभृन्नरेन्द्रः समं त्रिदैवज्ञपुरोहितो यः ।
स्वदेवतागारमनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम् ॥
अभ्यर्च्य मन्त्रैस्तु पुरोहितस्तामधश्च तस्यां भुवि संस्तृतायाम् ।
दर्भैस्तु कृत्वा स्तरमक्षतैस्तु किरेत् समन्तात् सितशर्षपैश्च ॥
ब्राह्मीं सदूर्वामथ नागपुष्पं कृत्वोपधानं शिरसि क्षितीशः ।
पूर्णान् घटान् पुष्पफलापिधानानाशासु कुर्याच्चतुरः क्रमेण ॥