पृष्ठम्:अद्भुतसागरः.djvu/४९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९१
पिटकाद्भुतावर्त्तः ।

स्वल्पयात्रायाम् ।

 दक्षिणपार्श्वस्पन्दनमिष्टं हृदयं विहाय पृष्ठे च ।

बृहद्यात्रायां वराहः ।

 दक्षिणपार्श्वस्पन्दनमभिधास्ये तत्फलं क्षयो वामे ।
 पृथ्वीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् ॥
 भ्रूनासिकान्तरे प्रियसमागमो मृत्युलब्धिरक्षिनसोः ।
 दृक्म्पर्यन्तेऽर्थाप्तिः पूर्वे ज्ञेयाऽत्र पाकं वा ॥
 योषित् सम्यग्गण्डे दृक्कर्माधश्च सङ्करे विजयः ।
 श्रवणे रहितश्रवणं नासायां प्रीतिसौमुख्यम् ॥
 अधरोष्ठयोः प्रियसमागश्च वेद्यो गले च भोगाप्तिः ।
 अंसे भोगविवृद्धिर्वाहाविष्टेन संयोगः ॥
 हस्तेऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः ।
 प्रीत्युप्तिः पार्श्वे स्तने त्वपूर्वा विजयलब्धिः ॥
 कट्यां वरप्रमोदौ स्थानभ्रंशः प्रकीर्त्तितो नाभौ ।
 अन्त्रे कोषविवृद्धिः क्लेशो हृदयेऽर्थपर्यन्तः ॥
 वाहनलाभः स्फिक्पायुवेपने योषिदागमनम् ।
 शिश्ने तनयोत्पत्तिर्वस्तावन्तःपुराभ्युदयः ॥
 पृष्ठत उर्वोर्दोषः पुरतश्चलनेन सार्वहितलब्धिः ।
 प्रचलति च जानुसन्धावरिसन्धानं वलवदुक्तम् ॥
 देशैकदेशनाशो जङ्घायां स्थानलब्धिरङ्घ्रिपरम् ।
 अध्वगमनं सलाभं चरणतलस्पन्दमाने तु" ॥

वसन्तराजः ।

स्याद्भूमिलाभः स्फुरितेन मूर्ध्नि स्थानप्रवृद्धिश्च ललाटदेशे।
भ्रृप्राणमध्ये प्रियसङ्गमाय नासाक्षिमध्ये च सहायलाभः ॥