पृष्ठम्:अद्भुतसागरः.djvu/४९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९०
अद्भुतसागरे ।
अथ पिटकाद्भुतार्त्तः ।

तत्र पराशरः ।
 अथ षिटकाः सितरक्तपीतकृष्णवर्णा द्विजादीनां वर्णानां क्रमात् स्थानवर्णविशेषेण सकलफलदा भवन्ति । तत्र सुव्यक्तः स्निग्धः सुवर्णाऽभिषेकागमं कुर्यात् । शिरसि धनागमम् । केशान्ते सौभाग्यम् । ललाटे धनसंचयम् । ध्रुवोर्दौर्भाग्यम् । संगरे दौःशिल्यमिष्टसंगमं च । नेत्रपुटयोः शोकम् । नेत्रयोरिष्टदर्शनम् । शङ्खभेदे प्रव्रज्या । चिन्तामश्रुपाते । गण्डयोः सुतनाशम् । नासावंशे वस्त्रलाभम् । अन्येषूत्पन्नं सुरभिसंगमंच चिवुकाधरोष्ठाधरेष्वर्थमभिप्रेतम् । हन्वोर्धनागमम् । गले पानमाभरणं च । शिरःसन्धौ ग्रीवायां चोपघातं शस्त्रेण । कर्णयोस्तद्भूषणमानन्दश्रवणम् । पार्श्वयोः शोकम् । उरसीष्टसंगमम् । स्कन्धयोर्भैक्षचर्याम् । कक्षयोरर्थक्षयम् । हृत्स्तनयोः पुत्रलाभम् । पृष्ठे दुःखशमनम् । अरिविनाशो बाह्वोः । प्रबाह्वोराभरणम् । मणिबन्धे नियमः । पाणौ धनागम् । भाग्यं चाङ्गुलोषु । शोकमुदरे । अन्नपानावाप्तिर्नाभौ । चौरैरर्थहरणमधरे । धनधान्यावाप्तिर्वस्तौ । सौभाग्यमर्थलाभं वृषणयोः । पुत्रजन्म स्त्रीलाभं मेहने। गुदे सौभाग्यम् । मानाङ्गनालाभमूर्वोः । जानुनोररिभिरुपघातम् । शस्त्रेण जङ्घायाम् । गुल्फयोरध्वपरिक्लेशागमनम्। स्फिजोरपहरणम् । पार्ष्णितलयोरगम्यागमनम् । अङ्गुलीष्वङ्गुष्ठे ज्ञातिपूजा-इति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 अङ्गाद्दक्षिणभागे तु शस्त्रेषु स्फुरणं भवेत् ।
 अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥