पृष्ठम्:अद्भुतसागरः.djvu/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८७
मानुषाद्भुतावर्त्तः ।

 शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ।
 यद्वा पैतामही शान्तिर्यथेयमुपदिश्यते ॥
 अष्टोत्तरशतं तत्र पालाशीर्जुहुयाच्छुचिः ।
 समिधोऽथ वृषं धेनुं दद्यात् साज्यं च पायसम् ॥
 अथ वा यमलोत्पत्तायुक्ता शान्तिरिहापि वा ।

मार्कण्डेयपुराणे ।

 कलहाकलहं गेहे करोत्यविरतं नृणाम् ।
 कुटुम्बनाशहेतुं च तत्प्रशान्तिं निबोध मे ॥

कलहा कलहानाम्नी ।

 दूर्वाङ्कुरान् मधुघृतक्षीराक्तान् बलिकर्मणि ।
 विक्षिपेज्जुहुयाच्चैवानलं मन्त्रं च कीर्त्तयेत् ॥
 भूतानां मातृभिः सार्धं बालकानां तु शान्तये ।
 विद्यानां तपसां चैव शाम्यमस्य यमस्य च ॥
 कृषिवाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा ।
 कूष्माण्डी यातुधानाश्च ये चान्ये गणसंज्ञिताः ॥
 महादेवप्रसादेन नन्दीश्वरमतेन च ।
 सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु वै ॥
 तुष्टाः सर्वं निरस्यन्तु दुष्कृतं नुरनुष्ठितम् ।
 महापातकजं सर्वं यच्चान्यद्विघ्नकारकम् ॥
 तेषामेव प्रसादेन विघ्ना नश्यन्ति सर्वशः ।
 विवादेषु विवाहेषु वृद्धिकर्मसु चैव हि ॥
 पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।
 जपयज्ञाभिधानेन यात्रासु च चतुर्दशम् ॥
 शरीरारोग्यभोग्येषु सखारम्भे धनेषु च ।