पृष्ठम्:अद्भुतसागरः.djvu/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७७
शस्त्राद्भुतावर्त्तः ।

छेदाकृतिर्दैवतभागगाऽपि पुंसां भयं मृत्युसमं करोति ॥
छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्याः ।
छेदाकृतिनैर्ऋतभागगाऽपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥

वस्त्रोत्पातशान्तिमाह पराशरः ।

 विवर्णितं च यद्वस्त्रं विनश्येच्छेदमङ्गुलम् ।
 विवर्णितं च यच्च स्यादनर्थाय विनिर्दिशेत् ॥
 विलक्षणं त्यजेद्वस्त्रं समच्छेदमसङ्कुलम् ।
 विवर्णितं च यद्वस्त्रं कृत्वा देवद्विजार्चनम् ॥
 जपहोमोपवासैश्च तथा नाप्नोति किल्विषम् ।

विलक्षणमशोभनमिति ।
उपानदुत्पातशान्तिमाह पराशरः ।

 गुरुवृद्धद्विजाचार्यस्नानमङ्गलसेवनात् ।
 अंशुकानां च संयोगात् तस्माद्दोषात् प्रमुच्यते ॥

अत्रानुक्तविशेषशान्तिषु भूशय्यासनोत्पातेषु उपस्कारे वैकृतविहिता शान्तिः फलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वस्त्रोपानहासनशयानाद्भुतावर्त्तः ।

अथ शस्त्राद्भुतावर्त्तः ।

तत्र पराशर: ।
 धूमज्वाला शस्त्रांङ्गेऽवनिपतिविनाशाय । तथाऽऽयुधानां ज्वलनं धूमो व्याहारः कोशेभ्यश्च स्वयं निःसरणं परचक्रागमाय ।
वृद्धगर्गः ।

 ज्वलन्ति यदि शस्त्राणि विनमन्ति नमन्ति च ।
 कोशेभ्यो वा विनिर्यान्ति संग्रामस्तुमुलो भवेत् ॥