पृष्ठम्:अद्भुतसागरः.djvu/४८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७६
अद्भुतसागरे

लाभम् । अङ्गुष्ठाङ्गुलिमूले व्याधिभयम् । चूलायां वैमनस्यम् । ग्रीवायां शिरश्छेदनम् । मूलादर्थयानपर्याप्तिम् [१]। कर्णिकासकलभक्षणे सन्धिच्छेदनम्।असकलेकलहोऽसत्प्रवृत्तिं च । पार्ष्णिबन्धेऽध्वगमनम्। पार्ष्णिस्थाने वाहनागमम् । बाह्यपदपुटच्छेदने भक्षणे तु सुहृद्भातृविनाशं विन्द्यात् । मध्यमस्य विपुलमर्थागमनम्। उत्तमस्य भूलाभम् । पदमध्ये शोकागमनम्। पार्श्वयोः पार्श्वरोगः । सकलोपानद्भक्षणे मरणविभ्रमप्रवासा भवन्ति ।

अपि च ।

 न वासः फलसामग्र्यमर्धभक्तासु मध्यमम् ।
 शुभाशुभं विनिर्देश्यं जीर्णासु न भवेत् फलम्[२]

वराहसंहितायां तु ।
वस्त्रस्य कोणेषु वसन्ति देवा नरास्तु पाशान्तदशान्तमध्ये । शेषास्त्रयश्चात्र निशाचराणां तथैव शय्यासनपादुकासु ॥ लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् । पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकसुत्तरीये ॥ रुग्राक्षसांशेष्वथ वाऽपि मृत्युः पुंजन्म तेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥ कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः ।


  1. 'स्थानवन्धेऽन्नपानप्राप्तिम्' इति अ ।
  2. तथा च गर्गः ।
    वस्त्रमुत्तरलोमं तु प्राग्देशं नवधा भजेत् ।
    त्रिधा दशान्तपाशान्ते त्रिधा मध्यं पृथक् पृथक् ॥
    चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः ।
    दशान्ते च नरा भूयो मध्यभागे निशाचराः ॥
    राक्षसान् विनिवृत्त्यैवं शय्यादिष्वप्ययं विधिः ।
    इति अ, पुस्तकेऽधिक उपलभ्यते ।
    नवधा विभक्तवस्त्राकारः ।
    देवाः । राक्षसाः । देवाः
    नराः । राक्षसाः । नराः
    देवाः । राक्षसाः । देवाः ॥