पृष्ठम्:अद्भुतसागरः.djvu/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७५
वस्त्रोपानहासनशयनाद्भुतावर्त्तः ।

पीडादुहितृमरणं स्वशरीरव्याधिर्व्यसनसमागमश्चेत्यष्टासु । नवमेऽध्वगमनमर्थागमः कर्मसिद्धिश्च । कुम्भादर्शकर्णशस्त्रपदत्रिकूटेन्द्ररुचकहलगृहतोरणच्छत्रचन्द्रमेखलास्रुगुपवेदीपद्मशङ्खश्रीवत्सखस्तिकमत्स्यनन्द्यावर्त्ताकारैस्तु क्रमाद्विपुलोऽर्थागमः कुक्षिरोगो नेत्रपीडा[१] विरोधोऽध्वगमनमनारोग्यव्यसनमैश्वर्यमभिषेकागमः । प्रार्थितोत्पत्तिर्वेश्मलाभो धनागमो राज्यलाभः स्त्रीसङ्गमः सोमपानं क्रतुदीक्षां यज्ञफलावाप्तिर्विपुलार्थसम्पत्तिवेदनं स्त्रीलाभः सौख्यं काञ्चनागमोऽर्थसम्पच्च । कवन्धश्येनकेदारसर्पसूचीपाशमुद्गरलाङ्गलपीठिकाकारैर्मरणम् । द्विरदरथतुरगसदृशैर्यानपुत्रधनैश्वर्यावाप्तिः।हयगजभुजगतुलाचाषाकारैः संयुगः । दशासु मूले भार्याविनाशो मध्याग्रयोरर्थानाम् । पाशान्ते स्त्रीणाम् । सकलवस्त्रमध्यविनाशे मरणमुत्तरे पत्नीविनाशः । दक्षिणेऽपत्यापायः । तथा प्राग्भागे कुटुम्बविनाशाय । पूर्वदक्षिणे नारीणाम् । दक्षिणे सुहृदाम् । दक्षिणापरे पशूनाम् । पश्चिमे प्रेष्याणाम्। पक्षिमोत्तरे ज्ञातिवर्गस्य । पूर्वोत्तरे मध्यमे सर्वसम्पदाम् ।
तथा ।

 नवे वस्त्रे यथोक्तं स्यात् फलं जीर्णे तु नेष्यते ।
 न रक्ते न पुनर्धौते न स्वयं दग्धपाटिते ॥

अथास्वुभक्षणोपानच्छेदनलक्षणं व्याख्यास्यामः । तत्र विंशति श्छेदास्तेषां सप्त पूजिता विगर्हिताः शेषा भवन्ति । अङ्गुष्टादिकनिष्ठान्तं वैश्वानरदेशे प्रभक्षितेऽन्नपानस्त्रीवस्त्रलाभं विन्द्यात् । प्रदेशिन्यां स्त्रीवस्त्रलाभम् । मध्यमायां वधबन्धम्। अनामिकायां मातृमरणं स्वसृप्रजननं वा । कनिष्टिकायां पितृमरणं भ्रातुर्वा । नासातः स्त्रीधन


  1. 'श्रोत्रपीडा' इति अ ।