पृष्ठम्:अद्भुतसागरः.djvu/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७२
अद्भुतसागरे ।

 क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥

क्रोष्टुकनादे द्रव्यविकृते च पराशरः ।
मुशलदर्वीसूर्पखनितृदृषदुपलानां क्रोष्ट्रादिदर्वीहाराभिसरणविकृतचेष्टारुतानि नृपतिभयाय ।
बार्हस्पत्ये ।

 काष्ठं वा नृत्यते यत्र दर्वी वा वहते यदि ।
 प्रपतेन्मुशलं चापि सूर्पं वा धूयते यदि ॥
 .......जायते तुमुलं भयम् इति शेषः

औशनसे ।

 धान्यकोष्ठायुधागारा: पाषाणास्तूपपर्वताः ।
 एते यत्र प्रसर्पन्ति विकृतानि भवन्ति च ॥
 तस्मिन् देशे भयं क्षिप्रं बहुधा जायते महत् ।

एतेषु वातजोपस्कराद्यद्भुतेषु वाताद्यद्भुतलिखिता वायव्या शान्तिर्मत्स्यपुराणादिषु वहिता । मत्स्यपुराण एव त्वष्ट्र्यपि शान्तिरूपस्कराद्भुते विहिता ।
तद्यथा ।

 उपस्करणवैकृत्ये त्वाष्ट्री पार्थिवनन्दन-इति

मयूरचित्रे च ।

 शयनं वाऽऽसनं चापि यस्य संचलति स्वयम् ।
 तस्य पुंसो विनाशः स्याद्वर्षस्याभ्यन्तरेण तु ॥
 अपामार्गसमिद्धोम इमा रुद्रेति मन्त्रतः ।

तत्रैव ।

 नृत्यगर्जननिर्घोषैस्तथा कटकटस्वनैः ।
 ईशायुग्यहलादीनां स्वामिनो मरणं भवेत् ॥
 शस्यगोसुतपत्नीनां नाशो ग्रामस्य च स्मृतम् ।
 दिव्या एकादशी शान्तिः करणीया विपश्चिता ॥