पृष्ठम्:अद्भुतसागरः.djvu/४८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७१
वतिजोपस्काराद्यद्भुतावर्त्तः ।

औशनसे तु ।

 आसनं शयनं यानं यदाऽन्यत्र प्रसर्पति ।
 राज्ञो मरणमादेश्यं वर्षस्याभ्यन्तरे तदा ॥
 व्याहरन्ति प्रसर्पन्ति स्तम्भपाषाणपादपाः ।
 शयनासनयानानि नियतं नृपतेर्वधः ॥

वैजवायः ।

 नृत्यगर्जननिर्घोषैस्तथा कटकटस्वनैः ।
 ईशायुग्यहलादीनां स्वामिनो मृत्युमादिशेत् ॥
 सम्यग्गोसुतपत्नीनां नाशं ग्रामस्य दस्युभिः ।

पराशरः ।

 अश्वानामगमनं महते भायय ।

बार्हस्पत्ये ।

 यान्ति यानान्ययुक्तानि विना वा हेतुभिस्तथा ।
 युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।

 यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति चेत् ।
 चोद्यमानानि तत्र स्यान्महद्भयमुपस्थितम् ॥

वराहसंहितायां च ।

 यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम् ।
 राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 काष्टादर्शकुठारादि विकारं कुरुते यदि ।
 गवां लाङ्गलसङ्गश्च स्त्री स्त्रियं च निपातयेत् ॥
 ......... घोरं शस्त्रभयं भवेत् इति सम्बन्धः

वराहसंहितायां तु ।

 गोलाङ्गलयोः सङ्गे दर्वीसूर्पाद्युपस्करविकारे ।