पृष्ठम्:अद्भुतसागरः.djvu/४७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६७
गृहाद्यद्भुतावर्त्तः ।

 गृहोत्सादो भवेत् तस्य धनं चैव प्रलीयते ॥
 दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च ।
 जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ॥
 सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् ।
 विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
 फणिनोऽभिमुखं यत्र प्रविशन्ति गृहं यदा ।
 निर्यान्ति च पुनस्तद्वत् तस्य लिङ्गानि मे शृणु ।
 प्रमुखं म्रियते तत्र धनहानिर्न संशयः ।
 दधिमधुघृताक्तानां यः शम्याः समिधोऽयुतम् ॥
 जुहुयात् तस्य गेहे तु शन्नो देवीति मन्त्रवित् ।
 धनं च दक्षिणां दद्यात् सुवर्णं वस्त्रयुग्मकम् ॥
 एवं निर्वर्त्तिते होमे शुभं भवति सर्वतः ।

मयूरचित्रे ।

 गृहद्वारेण सर्पस्य प्रवेशे गृहिणीवधः ।
 षड्भिर्मासेर्न संदेह उपोष्य जुहुयात् ततः ॥
 दधिमधुघृताक्तानामयुतं जुहुयाच्छुचिः ।
 वैकङ्कतस्य विप्राय ताम्रं दद्याच्च दक्षिणाम् ॥

तत्रैव ।

 अकस्माद्दुग्धधाराश्च पतन्ति जलविन्दवः ।
 घृतं तैलं वसा मांसं पतन्ति भवनेऽथ वा ॥
 ज्वरः श्वासश्च दद्रुश्च कुष्टं काशो विचर्चिका ।
 पाण्डुरोगः शिरोरोगो भवन्ति व्याधयोऽपरे ॥
 शार्दूलपतने प्रोक्तामैन्द्रीं शान्तिं तु कारयेत् ।
 रक्तधारां गृहे दृष्टा प्राङ्गणे चादिशोद्रणम् ॥