पृष्ठम्:अद्भुतसागरः.djvu/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६५
गृहाद्यद्भुतावर्त्तः ।

त्र्यहं गृहद्वारि चरत्युलूके हरन्ति चौरा द्रविणान्यवश्यम् ।
तस्मिन् प्रदेशे निशि मांसयुक्तस्तद्दीपनाशाय बलिः प्रदेयः ॥

मयूरचित्रे तु ।

 खगौघपतनं चैत्ये गृहद्वारेषु तोरणे ।
 मधुवल्मीकपद्मानां जननाशः सदा भवेत् ॥
 उलूकश्चैव गृध्रश्च कपोतः श्येन एव च ।
 पतन्ति भवने यस्य तस्य प्राहुर्महद्भयम् ॥
 पक्षान्मासान् तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ।
 पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यं चैव प्रणश्यति ॥
 ब्राह्मणाय गृहं दद्याद्दत्वा तन्मूल्यमेव च ।
 गृह्णीयाद्यदि रोचेत शान्तिं चैतां प्रयोजयेत् ॥
 चरुं यवमयं कृत्वा अश्वत्थसमिधोऽयुतम् ।
 मनसः काममित्येत् हुत्वा जप्त्वा सुखी भवेत् ॥
 यदि वा वर्धनी चेति तया शान्तिः प्रदिश्यते ।
 ऐन्द्रीं शान्तिं ततः कुर्यात् त्रातारमिति मन्त्रतः ॥
 औदुम्बरीश्च समिधो जुहुयाद्घृतसंयुताः ।
 अष्टोत्तरसहस्राणि पञ्च तच्छान्तिकाम्यया ॥
 चरुकर्माशनं चास्य विप्रान् दधिगुडौदनैः ।
 तर्पयित्वा वरं हेम दद्याद्धेनुं च दक्षिणाम् ॥

नारदः ।

 गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
 चिल्लश्च चर्मविलश्च भासः पाण्डुर एव च ॥
 गृहे यस्य पतन्त्येते तस्य गेहं विपद्यते ।
 पत्नी वा म्रियते तस्य पुत्री वा मातरस्तथा ॥