पृष्ठम्:अद्भुतसागरः.djvu/४७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६०
अद्भुतसागरे ।

 ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रीं रौद्रे नियोजयेत् ।
 गवामष्टशतं दद्याद्विप्रेभ्यो मनुजाधिपः ॥
 गुरवे दक्षिणां दद्यात् प्रजास्वेवं शुभं भवेत् ।

गार्गीये ।

 गृहाट्टालकहर्म्यादौ वरटा निवसेद्यदि ।
 पिकोऽथ निवसेद्वाऽपि तदा स्वामिवधो भवेत् ॥

विष्णुधर्मोत्तिरे ।

 गृहस्य च यदा चाषो व्याहरेत् पुरतः स्थितः ।
 नृपावमाने वदति चाषः कलहभाजने ॥

वसन्तराजः ।

पर्यङ्कयानासनसंनिविष्टो गृहं प्रविष्टः कुरुते कपोतः ।
दुःखं त्रिभेदोऽपि विपाण्डुरः स्यादर्धेन चित्रो दिवसेन धूम्रः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 उलूको वासते यत्र निपतेद्वा तथा गृहे ।
 ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
 प्राकारद्वारगेहेषु तोरणापणवीथिषु ।
 केतुच्छत्रायुधाद्येषु क्रव्यादः संपतेद्यदि ॥
 जायते चाथ वल्मीको मधुनाऽध्यासते यदि ।
 स देशो वशमायाति राजाऽथ म्रियते तदा ॥
 द्वारप्राकारगेहेषु प्रासादतोरणध्वजे ।
 पतन्ति बहवो गृध्राः काकोलूकबकैः सह ॥
 अथाप्येतेषु स्थानेषु मधु संजायते यदि ।
 नलिन्यश्चात्र वल्मीके षण्मासैर्म्रियते नृपः ॥

वराहसंहितायां तु ।

 गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्घसम्पातः ।