पृष्ठम्:अद्भुतसागरः.djvu/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५९
गृहाद्यद्भुतावर्त्तः ।

औशनसे तु ।

 प्रासादानां विमानानां पतने कम्पने तथा ।
 विना निमित्तं नृपतेः पीडामाहुर्मनीषिणः ॥

तथा ।

 प्रासादश्च विमानानि प्रज्वलन्ति च यत्र वै ।
 दृढानि च विशीर्यन्ते यस्य स म्रियते नृपः ॥

गार्गीये तु ।

 प्रासादमण्डपादीनामकस्मात् पतने सति ।
 स्वामिनोऽथ विनाशः स्यात् तदभावे च भूपतेः ॥

पराशरः ।

 दृढद्वारकपाटवंशस्थूणाभङ्गे स्वामिविनाशं विन्द्यात् ।

गार्गीये ।

 अकस्मादथ वा कोष्ठः सुदृढोऽनिपतेद्यदि ।
 स्वामिनो मरणं तत्र षण्मासाद्भवति ध्रुवम् ॥

वराहसंहितायाम् ।

 उन्मादः स्वयमुद्घाटिते च पिहिते स्वयं कुलविनाशः ।

मत्स्यपुराणे ।

 स्वयमुद्घाटिते द्वारे उन्मादो गृहवासिनाम् ।
 स्वयं वा पिहिते विन्द्यात् कुलनाशं विचक्षणः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 एतेष्वभ्यर्चयेच्छक्रं सपत्नीकं द्विजोत्तमम् ।
 भोज्यानि चैव कार्याणि सुराणां बलयस्तथा ॥

गावश्च देया द्विजपुङ्गवेभ्यो भुवस्तथा काञ्चनमम्बरं च ।
होमश्च कार्योऽमरपूजनं च एवं कृते शान्तिमुपैति पापम् ॥

बार्हस्पत्ये तु ।

 महाबलिं महाशान्ति भोज्यानि सुबहूनि च ।
 पूजयेच्च महेन्द्रं च महादेवमथापि वा ॥