पृष्ठम्:अद्भुतसागरः.djvu/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
वृक्षाद्यद्भुतावर्त्तः ।

 जुहुयादयुतं तत्र धान्यस्यैव विशेषतः ।
 दधिमधुघृताक्तस्य सर्वदा क्षेमकृन्नरः ॥
 धान्यं विप्राय दातव्यं वस्त्रयुग्मं सकाञ्चनम् ।
 धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥

मयूरचित्रे ।

 सिद्धान्ने व्यञ्जने चैव रुधिरं यत्र दृश्यते ।
 राजामात्यविनाशः स्यान्मासमात्रान्न संशयः ॥
 दशमी तत्र कर्त्तव्या शान्तिर्दिव्या प्रचोदिता ।
 दध्नि संजायते तक्रं राज्ञो मरणकारकम् ॥
 तैलं सर्पिर्जलं वाऽपि वृष्टिरत्यन्तमापतेत् ।
 सिद्धान्ने व्यञ्जने चैव कृमिर्दुर्भिक्षकारकम् ॥
 ऐन्द्री शान्तिस्ततः कार्या वर्धनीपतनोदिता।

योध्ररिष्टप्रकरणे पराशरः ।
 अथ येषां सिद्धमन्नस्य विरसदौर्गन्ध्यमत्यन्तमभीक्षणं प्रतिपद्यते अन्धःस्थाल्यादयो वा विपद्येरन् उत्पातोक्तविकाराणि वा लक्षेरन् तेषां वधाय स्यात् ।
भार्गवीये ।

 मध्वाज्यदधिदुग्धेषु भक्ष्ये पाने विलेपने ।
 यन्त्रवाहनशस्त्रेषु भवनेष्वायुधेषु च ॥
 दर्पणे भक्तपात्रे च मणिमुक्ताफलेषु च ।
 भूषणेषु तथाऽन्येषु शय्यायामासनेषु च ॥
 काकोलूककपोतानां मृगस्य दर्शनं भवेत् ।
 अन्येषां चाप्रशस्तानामागमो मृगपक्षिणाम् ॥
 अश्वेतानां च पुष्पाणां सरीसृपमृगस्य च ।