पृष्ठम्:अद्भुतसागरः.djvu/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५१
वृक्षाद्यद्भुतावर्त्तः ।

 जम्बूभिस्तिलमाषा शिरीषवृद्ध्या तु कङ्गुनिष्पत्तिः ।
 गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥
 अतिमुक्तककुन्दाभ्यां कार्पासं सर्षपान् वदेदशनैः ।
 वदरीभिश्च कुलत्थाँश्चिरविल्वेनादिशेन्मुद्गाः ॥
 अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
 तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणाः ॥
 करिणश्च हस्तिकर्णौरादेश्या वाजिनोऽश्वकर्णेन ।
 गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥
 चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
 कुरवकवृद्ध्या वज्रं वैडूर्यं नन्दिकावर्तैः ॥
 विन्द्याच्च सिन्दुवारेण मौक्तिकं कारुकाः कुसुम्भेन ।
 रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥
 श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
 सौगन्धिकेन नरपतिरर्केण हिरण्यपरिवृद्धिः ॥
 आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथाऽऽरोग्यम् ।
 खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥
 पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
 निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥
 दूर्वाकुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण ।
 श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥

पराशरस्तु ।
अथ शस्यं पश्य नृपतिहिताहितं तरुकुसुमसम्पदोऽनुव्याख्यास्यामः। तत्राशोकाश्वत्थशालतिन्दुकक्षीरिकाशशाशिरीषचिरवि-