पृष्ठम्:अद्भुतसागरः.djvu/४६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५०
अद्भुतसागरे ।

 धेनुं च दक्षिणां दद्यात् ततः सम्पद्यते शुभम् ॥

मयूरचित्रे ।

 वंशो वा शृङ्गवेरो वा फुल्लितश्चेत् ततो भवेत् ।
 स्वामिपत्न्योर्वधो राज्ञः शस्यस्य च परिक्षयः ॥
 पित्तज्वरसमुत्थाश्च रोगाः स्युर्देहिनामपि ।
 आग्नेयी शान्तिरत्रैव याऽनग्निज्वलनोदिता ॥
 इक्षुश्चेवार्द्रकं चापि फलितश्चेत् कथं चन ।
 दुर्भिक्षं राजनाशश्च राजोपद्रव एव च ॥
 पर्वताद्या विना पुष्पं पुष्पवन्तो विभान्ति च ।
 औदुम्बरीणां समिधो जुहुयाद्युतं ततः ॥
 महाव्याहृतिभिर्विप्रं भोजयेद्गौश्च दक्षिणा ।
 कदलीगर्भमूर्धन्याः प्ररोहन्ति गृहे यदि ॥
 अरण्यं सम्भवेद्देशो गर्गस्य वचनं यथा ।
 सहेमानं गृहं दद्याद्द्विजायौदुम्बरी समित् ॥
 इमा रुद्रेति होतव्या सहस्रं चाष्टसंयुतम् ।
 पक्षिणां गां ततो दद्याद्ब्राह्मणाय च भोजनम् ॥

अथ फलपुष्पशस्यान्नव्यञ्जनाद्भुतानि ।
वराहसंहितायाम् ।

 फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
 सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम् ॥
 शालेन कलमशाली रक्ताशोकेन रक्तश्च ।
 पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥
 न्यग्रोधेन च यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
 अश्वत्थेन ज्ञेया निष्पत्तिः सर्वशस्यानाम् ॥