पृष्ठम्:अद्भुतसागरः.djvu/४६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४९
वृक्षाद्यद्भुतावर्त्तः ।

 ग्रामोत्सादो भवेत् तत्र षड्भिर्मासैन संशयः ॥
 मण्डपभित्तिपतनात् प्रयुक्ता शान्तिरत्र तु ।

मयूरचित्रे तु ।

 अकाले फलपुष्पादिदेशविद्रवकारणम् ।
 वैपरीत्यं वनस्पतावृतूनां च विपर्ययः ॥
 राजामात्यवधं प्राहुः परचक्रस्य चागमम् ।
 आग्नेयी च द्वितीयाऽत्र याऽनग्निज्वलने श्रुता ॥

तत्रैव ।

 रक्तसेको द्रुमे चैत्ये भयाय नृपतेर्भवेत् ।
 शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ॥

अनृतुफलपुष्पयोः शान्त्यन्तरमपि वृद्धगर्गादिभिर्विहितं तद्वचनमत्रैव फलाद्भुते लिखिष्यामः ।
अथ वृक्षादिविशेषाद्भुतानि ।
औशनसे तु ।

 अश्वत्थे पुष्पिते क्षत्रा ब्राह्मणास्तु उदुम्बरे ।
 प्लक्षे वैश्यास्तु पीड्यन्ते न्यग्रोधे दस्यवस्तथा ॥

वृक्षोत्पातविहितसामान्यशान्तिरत्र कर्त्तव्या ॥
गार्गीये ।

 धवाश्वत्थकदम्बानां पुष्पितं यदि दृश्यते ।
 तदा स्वामिविनाशः स्यान्नैव तत्र तु चान्यथा ॥

नारदः ।

 वंशश्च पुष्पितो यत्र माणकश्च धवस्तथा ।
 इक्षुश्च पुष्पितो यत्र श्रृङ्गवेरोऽथ वा यदि ॥
 गृहं तत्र विनश्येत षड्भिर्मासैर्न संशयः ।
 वंशनिर्मूलनं कुर्यान्माणकादीँश्च यत्नतः ॥
 तस्मिन् स्थाने तु कर्त्तव्यं सर्वथा शान्तिकं तथा ।