पृष्ठम्:अद्भुतसागरः.djvu/४५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४८
अद्भुतसागरे।

बार्हस्पत्ये च ।

 समाच्छाद्य ततं वृक्षं गन्धमाल्यैर्विभूषयेत् ।
 भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् ॥
 छत्रं ध्वजं प्रदातव्यं पूर्णहोमस्तथैव च ।
 मन्त्रैरौषधसंयुक्तैर्भूप्रदानमथापरम् ॥
 बलिं चैवोपहारं च गीतनृत्यं तथैव च ।
 गन्धमाल्यं च धूपं च दीपं जप्यं तथैव च ॥
 भक्ष्यं भोज्यं च पेयं न रुद्रस्योपहरेन्निशि ॥
 रौद्री रौद्रेण मन्त्रेण वृक्षाद्भुतविनाशिनी ॥
 गुरवे दक्षिणां दद्यान्नित्यं भूमिं च तत्त्वतः ।

वृद्धगर्गस्तु ।

 आच्छादयित्वा[१] तं वृक्षं गन्धमाल्यैर्विभूषितम् ।
 संस्थापयेच्चात्रं शिवं पशुं चास्य निवेदयेत् ॥
 मूलेभ्य इति षड्डोमान् हुत्वा रुद्रं जपेत् ततः ।
 मधुसर्पिषा तथा भोज्याः पायसेन द्विजातयः ॥
 भूप्रदानं च कर्त्तव्यमेवं नश्यति किल्बिषम् ।
 वृक्षस्योपरिच्छत्रं तु देयं पापप्रशान्तये ॥
 गीतवादित्रनृत्यं तु रुद्रस्योपहरेन्निशि ।

मयूरचित्रे ।

 अकस्माद्ग्राममध्ये तु शाखाभङ्गो महीरुहः ।
 ग्रामः प्रलीयते तत्र षड्भिर्मासैर्न संशयः ॥
 तस्य शान्तिर्द्वितीया स्यादान्तरिक्षप्रचोदिता ।

नारदस्तु ।

 मध्याह्ने चार्धरात्रे च शाखाभङ्गो भवेद्यदि ।


  1. आर्षः प्रयोगः ।