पृष्ठम्:अद्भुतसागरः.djvu/४५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४७ ।
वृक्षाद्यद्भुतावर्त्तः

नृतौ जनमारभयाय ।

वृक्षाद्भुतशेषे बार्हस्पत्ये च ।

 भेदश्च पतितोत्थाने रूढेष्वत्र क्षयो भवेत् ।
 जल्पने धननाशः स्याद्गुल्मवल्लीलतासु च ॥
 इति वृक्षविकारेषु लक्षणं परिकीर्तितम् ।
 पाकं च दशमे मासि क्रोष्टुकं वचनं यथा ॥

औशनसे तु ।

 पाकोऽस्य दशमे मासि शुक्रस्य वचनं यथा ।

वराहसंहितायाम् ।

 वृक्षाणां वैकृत्ये दशभिर्मासैस्तु फलपाकः ।

अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 अन्येषु चैव युक्तेषु वृक्षोत्पातेष्वतन्द्रितः ।
 आच्छादयित्वा[१] तं वृक्षं गन्धमाल्यैर्विभूषयेत् ॥
 वृक्षोपरि तथा छत्रं कुर्यात् पापप्रशान्तये ।
 शिवमभ्यर्चयेदेवं पशुं चास्मै निवेदयेत् ॥
 मूलेभ्य इति षड्डोमान् कृत्वा रुद्रं जपेत् ततः ।

मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्राँश्च भुवं च दद्यात् ॥
गीतेन नृत्येन तथाऽर्चयेत् तं देवं हरं पापविनाशहेतोः ।

वराहसंहितायां च ।

 स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायोपरि पादपस्य ।
 कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षडेव होमाः ॥
 पायसेन मधुना च पूजयेद्ब्राह्मणान् घृतयुतेन भूपतिः ।
 मेदिनी निगदिताऽत्र दक्षिणा वैकृते तस्कृते हितार्थिभिः ॥


  1. आर्षः प्रयोगः ।